Original

स्नातोऽयं विविधैर्गन्धैरौषधैश्च यथाविधि ।अर्चयिष्यति रत्नैश्च माल्यैश्च त्वां विशेषतः ॥ ६ ॥

Segmented

स्नातो ऽयम् विविधैः गन्धैः औषधैः च यथाविधि अर्चयिष्यति रत्नैः च माल्यैः च त्वाम् विशेषतः

Analysis

Word Lemma Parse
स्नातो स्ना pos=va,g=m,c=1,n=s,f=part
ऽयम् इदम् pos=n,g=m,c=1,n=s
विविधैः विविध pos=a,g=m,c=3,n=p
गन्धैः गन्ध pos=n,g=m,c=3,n=p
औषधैः औषध pos=n,g=n,c=3,n=p
pos=i
यथाविधि यथाविधि pos=i
अर्चयिष्यति अर्चय् pos=v,p=3,n=s,l=lrt
रत्नैः रत्न pos=n,g=n,c=3,n=p
pos=i
माल्यैः माल्य pos=n,g=n,c=3,n=p
pos=i
त्वाम् त्वद् pos=n,g=,c=2,n=s
विशेषतः विशेषतः pos=i