Original

भवता समनुज्ञातः प्रविश्य नगरं शुभम् ।संविधास्यति कार्याणि सर्वाणि ससुहृज्जनः ॥ ५ ॥

Segmented

भवता समनुज्ञातः प्रविश्य नगरम् शुभम् संविधास्यति कार्याणि सर्वाणि स सुहृद्-जनः

Analysis

Word Lemma Parse
भवता भवत् pos=a,g=m,c=3,n=s
समनुज्ञातः समनुज्ञा pos=va,g=m,c=1,n=s,f=part
प्रविश्य प्रविश् pos=vi
नगरम् नगर pos=n,g=n,c=2,n=s
शुभम् शुभ pos=a,g=n,c=2,n=s
संविधास्यति संविधा pos=v,p=3,n=s,l=lrt
कार्याणि कार्य pos=n,g=n,c=2,n=p
सर्वाणि सर्व pos=n,g=n,c=2,n=p
pos=i
सुहृद् सुहृद् pos=n,comp=y
जनः जन pos=n,g=m,c=1,n=s