Original

निवेद्य रामाय तदा महात्मने महाभिषेकं कपिवाहिनीपतिः ।रुमां च भार्यां प्रतिलभ्य वीर्यवानवाप राज्यं त्रिदशाधिपो यथा ॥ ३८ ॥

Segmented

निवेद्य रामाय तदा महात्मने महा-अभिषेकम् कपि-वाहिनीपतिः रुमाम् च भार्याम् प्रतिलभ्य वीर्यवान् अवाप राज्यम् त्रिदशाधिपो यथा

Analysis

Word Lemma Parse
निवेद्य निवेदय् pos=vi
रामाय राम pos=n,g=m,c=4,n=s
तदा तदा pos=i
महात्मने महात्मन् pos=a,g=m,c=4,n=s
महा महत् pos=a,comp=y
अभिषेकम् अभिषेक pos=n,g=m,c=2,n=s
कपि कपि pos=n,comp=y
वाहिनीपतिः वाहिनीपति pos=n,g=m,c=1,n=s
रुमाम् रुमा pos=n,g=f,c=2,n=s
pos=i
भार्याम् भार्या pos=n,g=f,c=2,n=s
प्रतिलभ्य प्रतिलभ् pos=vi
वीर्यवान् वीर्यवत् pos=a,g=m,c=1,n=s
अवाप अवाप् pos=v,p=3,n=s,l=lit
राज्यम् राज्य pos=n,g=n,c=2,n=s
त्रिदशाधिपो त्रिदशाधिप pos=n,g=m,c=1,n=s
यथा यथा pos=i