Original

अङ्गदे चाभिषिक्ते तु सानुक्रोशाः प्लवंगमाः ।साधु साध्विति सुग्रीवं महात्मानोऽभ्यपूजयन् ॥ ३६ ॥

Segmented

अङ्गदे च अभिषिक्ते तु स अनुक्रोशाः प्लवंगमाः साधु साध्व् इति सुग्रीवम् महात्मानो ऽभ्यपूजयन्

Analysis

Word Lemma Parse
अङ्गदे अङ्गद pos=n,g=m,c=7,n=s
pos=i
अभिषिक्ते अभिषिच् pos=va,g=m,c=7,n=s,f=part
तु तु pos=i
pos=i
अनुक्रोशाः अनुक्रोश pos=n,g=m,c=1,n=p
प्लवंगमाः प्लवंगम pos=n,g=m,c=1,n=p
साधु साधु pos=a,g=n,c=1,n=s
साध्व् साधु pos=a,g=n,c=1,n=s
इति इति pos=i
सुग्रीवम् सुग्रीव pos=n,g=m,c=2,n=s
महात्मानो महात्मन् pos=a,g=m,c=1,n=p
ऽभ्यपूजयन् अभिपूजय् pos=v,p=3,n=p,l=lan