Original

रामस्य तु वचः कुर्वन्सुग्रीवो हरिपुंगवः ।अङ्गदं संपरिष्वज्य यौवराज्येऽभिषेचयत् ॥ ३५ ॥

Segmented

रामस्य तु वचः कुर्वन् सुग्रीवो हरि-पुंगवः अङ्गदम् सम्परिष्वज्य यौवराज्ये ऽभिषेचयत्

Analysis

Word Lemma Parse
रामस्य राम pos=n,g=m,c=6,n=s
तु तु pos=i
वचः वचस् pos=n,g=n,c=2,n=s
कुर्वन् कृ pos=va,g=m,c=1,n=s,f=part
सुग्रीवो सुग्रीव pos=n,g=m,c=1,n=s
हरि हरि pos=n,comp=y
पुंगवः पुंगव pos=n,g=m,c=1,n=s
अङ्गदम् अङ्गद pos=n,g=m,c=2,n=s
सम्परिष्वज्य सम्परिष्वज् pos=vi
यौवराज्ये यौवराज्य pos=n,g=n,c=7,n=s
ऽभिषेचयत् अभिषेचय् pos=v,p=3,n=s,l=lan