Original

अभिषिक्ते तु सुग्रीवे सर्वे वानरपुंगवाः ।प्रचुक्रुशुर्महात्मानो हृष्टास्तत्र सहस्रशः ॥ ३४ ॥

Segmented

अभिषिक्ते तु सुग्रीवे सर्वे वानर-पुंगवाः प्रचुक्रुशुः महात्मानो हृष्टास् तत्र सहस्रशः

Analysis

Word Lemma Parse
अभिषिक्ते अभिषिच् pos=va,g=m,c=7,n=s,f=part
तु तु pos=i
सुग्रीवे सुग्रीव pos=n,g=m,c=7,n=s
सर्वे सर्व pos=n,g=m,c=1,n=p
वानर वानर pos=n,comp=y
पुंगवाः पुंगव pos=n,g=m,c=1,n=p
प्रचुक्रुशुः प्रक्रुश् pos=v,p=3,n=p,l=lit
महात्मानो महात्मन् pos=a,g=m,c=1,n=p
हृष्टास् हृष् pos=va,g=m,c=1,n=p,f=part
तत्र तत्र pos=i
सहस्रशः सहस्रशस् pos=i