Original

गजो गवाक्षो गवयः शरभो गन्धमादनः ।मैन्दश्च द्विविदश्चैव हनूमाञ्जाम्बवान्नलः ॥ ३२ ॥

Segmented

गजो गवाक्षो गवयः शरभो गन्धमादनः मैन्दः च द्विविदः च एव हनूमाञ् जाम्बवान् नलः

Analysis

Word Lemma Parse
गजो गज pos=n,g=m,c=1,n=s
गवाक्षो गवाक्ष pos=n,g=m,c=1,n=s
गवयः गवय pos=n,g=m,c=1,n=s
शरभो शरभ pos=n,g=m,c=1,n=s
गन्धमादनः गन्धमादन pos=n,g=m,c=1,n=s
मैन्दः मैन्द pos=n,g=m,c=1,n=s
pos=i
द्विविदः द्विविद pos=n,g=m,c=1,n=s
pos=i
एव एव pos=i
हनूमाञ् हनुमन्त् pos=n,g=,c=1,n=s
जाम्बवान् जाम्बवन्त् pos=n,g=m,c=1,n=s
नलः नल pos=n,g=m,c=1,n=s