Original

शुभैर्वृषभशृङ्गैश्च कलशैश्चापि काञ्चनैः ।शास्त्रदृष्टेन विधिना महर्षिविहितेन च ॥ ३१ ॥

Segmented

शुभैः वृषभ-शृङ्गैः च कलशैः च अपि काञ्चनैः शास्त्र-दृष्टेन विधिना महा-ऋषि-विहितेन च

Analysis

Word Lemma Parse
शुभैः शुभ pos=a,g=m,c=3,n=p
वृषभ वृषभ pos=n,comp=y
शृङ्गैः शृङ्ग pos=n,g=m,c=3,n=p
pos=i
कलशैः कलश pos=n,g=m,c=3,n=p
pos=i
अपि अपि pos=i
काञ्चनैः काञ्चन pos=a,g=m,c=3,n=p
शास्त्र शास्त्र pos=n,comp=y
दृष्टेन दृश् pos=va,g=m,c=3,n=s,f=part
विधिना विधि pos=n,g=m,c=3,n=s
महा महत् pos=a,comp=y
ऋषि ऋषि pos=n,comp=y
विहितेन विधा pos=va,g=m,c=3,n=s,f=part
pos=i