Original

आहृत्य च समुद्रेभ्यः सर्वेभ्यो वानरर्षभाः ।अपः कनककुम्भेषु निधाय विमलाः शुभाः ॥ ३० ॥

Segmented

आहृत्य च समुद्रेभ्यः सर्वेभ्यो वानर-ऋषभाः अपः कनक-कुम्भेषु निधाय विमलाः शुभाः

Analysis

Word Lemma Parse
आहृत्य आहृ pos=vi
pos=i
समुद्रेभ्यः समुद्र pos=n,g=m,c=5,n=p
सर्वेभ्यो सर्व pos=n,g=m,c=5,n=p
वानर वानर pos=n,comp=y
ऋषभाः ऋषभ pos=n,g=m,c=1,n=p
अपः अप् pos=n,g=,c=2,n=p
कनक कनक pos=n,comp=y
कुम्भेषु कुम्भ pos=n,g=m,c=7,n=p
निधाय निधा pos=vi
विमलाः विमल pos=a,g=f,c=2,n=p
शुभाः शुभ pos=a,g=f,c=2,n=p