Original

ततः काञ्चनशैलाभस्तरुणार्कनिभाननः ।अब्रवीत्प्राञ्जलिर्वाक्यं हनुमान्मारुतात्मजः ॥ ३ ॥

Segmented

ततः काञ्चन-शैल-आभः तरुण-अर्क-निभ-आननः अब्रवीत् प्राञ्जलिः वाक्यम् हनुमान् मारुतात्मजः

Analysis

Word Lemma Parse
ततः ततस् pos=i
काञ्चन काञ्चन pos=a,comp=y
शैल शैल pos=n,comp=y
आभः आभ pos=a,g=m,c=1,n=s
तरुण तरुण pos=a,comp=y
अर्क अर्क pos=n,comp=y
निभ निभ pos=a,comp=y
आननः आनन pos=n,g=m,c=1,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
प्राञ्जलिः प्राञ्जलि pos=a,g=m,c=1,n=s
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
हनुमान् हनुमन्त् pos=n,g=m,c=1,n=s
मारुतात्मजः मारुतात्मज pos=n,g=m,c=1,n=s