Original

प्राङ्मुखं विविधैर्मन्त्रैः स्थापयित्वा वरासने ।नदीनदेभ्यः संहृत्य तीर्थेभ्यश्च समन्ततः ॥ २९ ॥

Segmented

प्राङ्मुखम् विविधैः मन्त्रैः स्थापयित्वा वरासने नदीनदेभ्यः संहृत्य तीर्थेभ्यः च समन्ततः

Analysis

Word Lemma Parse
प्राङ्मुखम् प्राङ्मुख pos=a,g=m,c=2,n=s
विविधैः विविध pos=a,g=m,c=3,n=p
मन्त्रैः मन्त्र pos=n,g=m,c=3,n=p
स्थापयित्वा स्थापय् pos=vi
वरासने वरासन pos=n,g=n,c=7,n=s
नदीनदेभ्यः नदीनद pos=n,g=m,c=5,n=p
संहृत्य संहृ pos=vi
तीर्थेभ्यः तीर्थ pos=n,g=n,c=5,n=p
pos=i
समन्ततः समन्ततः pos=i