Original

ततो हेमप्रतिष्ठाने वरास्तरणसंवृते ।प्रासादशिखरे रम्ये चित्रमाल्योपशोभिते ॥ २८ ॥

Segmented

ततो हेम-प्रतिष्ठाने वर-आस्तरण-संवृते प्रासाद-शिखरे रम्ये चित्र-माल्य-उपशोभिते

Analysis

Word Lemma Parse
ततो ततस् pos=i
हेम हेमन् pos=n,comp=y
प्रतिष्ठाने प्रतिष्ठान pos=n,g=n,c=7,n=s
वर वर pos=a,comp=y
आस्तरण आस्तरण pos=n,comp=y
संवृते संवृ pos=va,g=n,c=7,n=s,f=part
प्रासाद प्रासाद pos=n,comp=y
शिखरे शिखर pos=n,g=n,c=7,n=s
रम्ये रम्य pos=a,g=n,c=7,n=s
चित्र चित्र pos=a,comp=y
माल्य माल्य pos=n,comp=y
उपशोभिते उपशोभय् pos=va,g=n,c=7,n=s,f=part