Original

ततः कुशपरिस्तीर्णं समिद्धं जातवेदसं ।मन्त्रपूतेन हविषा हुत्वा मन्त्रविदो जनाः ॥ २७ ॥

Segmented

ततः कुश-परिस्तीर्णम् समिद्धम् जातवेदसम् मन्त्र-पूतेन हविषा हुत्वा मन्त्र-विदः जनाः

Analysis

Word Lemma Parse
ततः ततस् pos=i
कुश कुश pos=n,comp=y
परिस्तीर्णम् परिस्तृ pos=va,g=m,c=2,n=s,f=part
समिद्धम् समिन्ध् pos=va,g=m,c=2,n=s,f=part
जातवेदसम् जातवेदस् pos=n,g=m,c=2,n=s
मन्त्र मन्त्र pos=n,comp=y
पूतेन पू pos=va,g=n,c=3,n=s,f=part
हविषा हविस् pos=n,g=n,c=3,n=s
हुत्वा हु pos=vi
मन्त्र मन्त्र pos=n,comp=y
विदः विद् pos=a,g=m,c=1,n=p
जनाः जन pos=n,g=m,c=1,n=p