Original

ततस्ते वानरश्रेष्ठं यथाकालं यथाविधि ।रत्नैर्वस्त्रैश्च भक्ष्यैश्च तोषयित्वा द्विजर्षभान् ॥ २६ ॥

Segmented

ततस् ते वानर-श्रेष्ठम् यथा कालम् यथाविधि रत्नैः वस्त्रैः च भक्ष्यैः च तोषयित्वा द्विज-ऋषभान्

Analysis

Word Lemma Parse
ततस् ततस् pos=i
ते तद् pos=n,g=m,c=1,n=p
वानर वानर pos=n,comp=y
श्रेष्ठम् श्रेष्ठ pos=a,g=m,c=2,n=s
यथा यथा pos=i
कालम् काल pos=n,g=m,c=2,n=s
यथाविधि यथाविधि pos=i
रत्नैः रत्न pos=n,g=n,c=3,n=p
वस्त्रैः वस्त्र pos=n,g=n,c=3,n=p
pos=i
भक्ष्यैः भक्ष्य pos=n,g=n,c=3,n=p
pos=i
तोषयित्वा तोषय् pos=vi
द्विज द्विज pos=n,comp=y
ऋषभान् ऋषभ pos=n,g=m,c=2,n=p