Original

दधिचर्म च वैयाघ्रं वाराही चाप्युपानहौ ।समालम्भनमादाय रोचनां समनःशिलाम् ।आजग्मुस्तत्र मुदिता वराः कन्यास्तु षोडश ॥ २५ ॥

Segmented

दधि चर्म च वैयाघ्रम् वाराही च अपि उपानहौ सम-आलम्भनम् आदाय रोचनाम् समनःशिलाम् आजग्मुस् तत्र मुदिता वराः कन्यास् तु षोडश

Analysis

Word Lemma Parse
दधि दधि pos=n,g=n,c=2,n=s
चर्म चर्मन् pos=n,g=n,c=2,n=s
pos=i
वैयाघ्रम् वैयाघ्र pos=n,g=n,c=2,n=s
वाराही वाराही pos=n,g=f,c=1,n=s
pos=i
अपि अपि pos=i
उपानहौ उपानह् pos=n,g=f,c=2,n=d
सम सम pos=n,comp=y
आलम्भनम् आलम्भन pos=n,g=n,c=2,n=s
आदाय आदा pos=vi
रोचनाम् रोचना pos=n,g=f,c=2,n=s
समनःशिलाम् समनःशिल pos=a,g=f,c=2,n=s
आजग्मुस् आगम् pos=v,p=3,n=p,l=lit
तत्र तत्र pos=i
मुदिता मुद् pos=va,g=f,c=1,n=p,f=part
वराः वर pos=a,g=f,c=1,n=p
कन्यास् कन्या pos=n,g=f,c=1,n=p
तु तु pos=i
षोडश षोडशन् pos=a,g=n,c=1,n=s