Original

चन्दनानि च दिव्यानि गन्धांश्च विविधान्बहून् ।अक्षतं जातरूपं च प्रियङ्गुमधुसर्पिषी ॥ २४ ॥

Segmented

चन्दनानि च दिव्यानि गन्धांः च विविधान् बहून् अक्षतम् जातरूपम् च प्रियङ्गु-मधु-सर्पिस्

Analysis

Word Lemma Parse
चन्दनानि चन्दन pos=n,g=n,c=2,n=p
pos=i
दिव्यानि दिव्य pos=a,g=n,c=2,n=p
गन्धांः गन्ध pos=n,g=m,c=2,n=p
pos=i
विविधान् विविध pos=a,g=m,c=2,n=p
बहून् बहु pos=a,g=m,c=2,n=p
अक्षतम् अक्षत pos=a,g=n,c=2,n=s
जातरूपम् जातरूप pos=n,g=n,c=2,n=s
pos=i
प्रियङ्गु प्रियङ्गु pos=n,comp=y
मधु मधु pos=n,comp=y
सर्पिस् सर्पिस् pos=n,g=n,c=2,n=d