Original

शुक्लानि चैव वस्त्राणि श्वेतं चैवानुलेपनम् ।सुगन्धीनि च माल्यानि स्थलजान्यम्बुजानि च ॥ २३ ॥

Segmented

शुक्लानि च एव वस्त्राणि श्वेतम् च एव अनुलेपनम् सुगन्धीनि च माल्यानि स्थल-जानि अम्बु-जानि च

Analysis

Word Lemma Parse
शुक्लानि शुक्ल pos=a,g=n,c=2,n=p
pos=i
एव एव pos=i
वस्त्राणि वस्त्र pos=n,g=n,c=2,n=p
श्वेतम् श्वेत pos=a,g=n,c=2,n=s
pos=i
एव एव pos=i
अनुलेपनम् अनुलेपन pos=n,g=n,c=2,n=s
सुगन्धीनि सुगन्धि pos=a,g=n,c=2,n=p
pos=i
माल्यानि माल्य pos=n,g=n,c=2,n=p
स्थल स्थल pos=n,comp=y
जानि pos=a,g=n,c=2,n=p
अम्बु अम्बु pos=n,comp=y
जानि pos=a,g=n,c=2,n=p
pos=i