Original

तथा सर्वाणि रत्नानि सर्वबीजौषधानि च ।सक्षीराणां च वृक्षाणां प्ररोहान्कुसुमानि च ॥ २२ ॥

Segmented

तथा सर्वाणि रत्नानि सर्व-बीज-औषधानि च सक्षीराणाम् च वृक्षाणाम् प्ररोहान् कुसुमानि च

Analysis

Word Lemma Parse
तथा तथा pos=i
सर्वाणि सर्व pos=n,g=n,c=2,n=p
रत्नानि रत्न pos=n,g=n,c=2,n=p
सर्व सर्व pos=n,comp=y
बीज बीज pos=n,comp=y
औषधानि औषध pos=n,g=n,c=2,n=p
pos=i
सक्षीराणाम् सक्षीर pos=a,g=m,c=6,n=p
pos=i
वृक्षाणाम् वृक्ष pos=n,g=m,c=6,n=p
प्ररोहान् प्ररोह pos=n,g=m,c=2,n=p
कुसुमानि कुसुम pos=n,g=n,c=2,n=p
pos=i