Original

तस्य पाण्डुरमाजह्रुश्छत्रं हेमपरिष्कृतम् ।शुक्ले च बालव्यजने हेमदण्डे यशस्करे ॥ २१ ॥

Segmented

तस्य पाण्डुरम् आजह्रुः छत्त्रम् हेम-परिष्कृतम् शुक्ले च बाल-व्यजने हेम-दण्डे यशस्करे

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
पाण्डुरम् पाण्डुर pos=a,g=n,c=2,n=s
आजह्रुः आहृ pos=v,p=3,n=p,l=lit
छत्त्रम् छत्त्र pos=n,g=n,c=2,n=s
हेम हेमन् pos=n,comp=y
परिष्कृतम् परिष्कृ pos=va,g=n,c=2,n=s,f=part
शुक्ले शुक्ल pos=a,g=n,c=2,n=d
pos=i
बाल बाल pos=n,comp=y
व्यजने व्यजन pos=n,g=n,c=2,n=d
हेम हेमन् pos=n,comp=y
दण्डे दण्ड pos=n,g=n,c=2,n=d
यशस्करे यशस्कर pos=a,g=n,c=2,n=d