Original

प्रविश्य त्वभिनिष्क्रान्तं सुग्रीवं वानरर्षभम् ।अभ्यषिञ्चन्त सुहृदः सहस्राक्षमिवामराः ॥ २० ॥

Segmented

प्रविश्य त्व् अभिनिष्क्रान्तम् सुग्रीवम् वानर-ऋषभम् अभ्यषिञ्चन्त सुहृदः सहस्राक्षम् इव अमराः

Analysis

Word Lemma Parse
प्रविश्य प्रविश् pos=vi
त्व् तु pos=i
अभिनिष्क्रान्तम् अभिनिष्क्रम् pos=va,g=m,c=2,n=s,f=part
सुग्रीवम् सुग्रीव pos=n,g=m,c=2,n=s
वानर वानर pos=n,comp=y
ऋषभम् ऋषभ pos=n,g=m,c=2,n=s
अभ्यषिञ्चन्त अभिषिच् pos=v,p=3,n=p,l=lan
सुहृदः सुहृद् pos=n,g=m,c=1,n=p
सहस्राक्षम् सहस्राक्ष pos=n,g=m,c=2,n=s
इव इव pos=i
अमराः अमर pos=n,g=m,c=1,n=p