Original

अभिगम्य महाबाहुं राममक्लिष्टकारिणम् ।स्थिताः प्राञ्जलयः सर्वे पितामहमिवर्षयः ॥ २ ॥

Segmented

अभिगम्य महा-बाहुम् रामम् अक्लिष्ट-कारिणम् स्थिताः प्राञ्जलयः सर्वे पितामहम् इव ऋषयः

Analysis

Word Lemma Parse
अभिगम्य अभिगम् pos=vi
महा महत् pos=a,comp=y
बाहुम् बाहु pos=n,g=m,c=2,n=s
रामम् राम pos=n,g=m,c=2,n=s
अक्लिष्ट अक्लिष्ट pos=a,comp=y
कारिणम् कारिन् pos=a,g=m,c=2,n=s
स्थिताः स्था pos=va,g=m,c=1,n=p,f=part
प्राञ्जलयः प्राञ्जलि pos=a,g=m,c=1,n=p
सर्वे सर्व pos=n,g=m,c=1,n=p
पितामहम् पितामह pos=n,g=m,c=2,n=s
इव इव pos=i
ऋषयः ऋषि pos=n,g=m,c=1,n=p