Original

ततः प्रकृतयः सर्वा दृष्ट्वा हरिगणेश्वरम् ।प्रणम्य मूर्ध्ना पतिता वसुधायां समाहिताः ॥ १८ ॥

Segmented

ततः प्रकृतयः सर्वा दृष्ट्वा हरि-गण-ईश्वरम् प्रणम्य मूर्ध्ना पतिता वसुधायाम् समाहिताः

Analysis

Word Lemma Parse
ततः ततस् pos=i
प्रकृतयः प्रकृति pos=n,g=f,c=1,n=p
सर्वा सर्व pos=n,g=f,c=1,n=p
दृष्ट्वा दृश् pos=vi
हरि हरि pos=n,comp=y
गण गण pos=n,comp=y
ईश्वरम् ईश्वर pos=n,g=m,c=2,n=s
प्रणम्य प्रणम् pos=vi
मूर्ध्ना मूर्धन् pos=n,g=m,c=3,n=s
पतिता पत् pos=va,g=m,c=1,n=p,f=part
वसुधायाम् वसुधा pos=n,g=f,c=7,n=s
समाहिताः समाहित pos=a,g=m,c=1,n=p