Original

तं वानरसहस्राणि प्रविष्टं वानरेश्वरम् ।अभिवाद्य प्रहृष्टानि सर्वतः पर्यवारयन् ॥ १७ ॥

Segmented

तम् वानर-सहस्राणि प्रविष्टम् वानर-ईश्वरम् अभिवाद्य प्रहृष्टानि सर्वतः पर्यवारयन्

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
वानर वानर pos=n,comp=y
सहस्राणि सहस्र pos=n,g=n,c=1,n=p
प्रविष्टम् प्रविश् pos=va,g=m,c=2,n=s,f=part
वानर वानर pos=n,comp=y
ईश्वरम् ईश्वर pos=n,g=m,c=2,n=s
अभिवाद्य अभिवादय् pos=vi
प्रहृष्टानि प्रहृष् pos=va,g=n,c=1,n=p,f=part
सर्वतः सर्वतस् pos=i
पर्यवारयन् परिवारय् pos=v,p=3,n=p,l=lan