Original

इति रामाभ्यनुज्ञातः सुग्रीवो वानरर्षभः ।प्रविवेश पुरीं रम्यां किष्किन्धां वालिपालिताम् ॥ १६ ॥

Segmented

इति राम-अभ्यनुज्ञातः सुग्रीवो वानर-ऋषभः प्रविवेश पुरीम् रम्याम् किष्किन्धाम् वालिन्-पालिताम्

Analysis

Word Lemma Parse
इति इति pos=i
राम राम pos=n,comp=y
अभ्यनुज्ञातः अभ्यनुज्ञा pos=va,g=m,c=1,n=s,f=part
सुग्रीवो सुग्रीव pos=n,g=m,c=1,n=s
वानर वानर pos=n,comp=y
ऋषभः ऋषभ pos=n,g=m,c=1,n=s
प्रविवेश प्रविश् pos=v,p=3,n=s,l=lit
पुरीम् पुरी pos=n,g=f,c=2,n=s
रम्याम् रम्य pos=a,g=f,c=2,n=s
किष्किन्धाम् किष्किन्धा pos=n,g=f,c=2,n=s
वालिन् वालिन् pos=n,comp=y
पालिताम् पालय् pos=va,g=f,c=2,n=s,f=part