Original

कार्तिके समनुप्राप्ते त्वं रावणवधे यत ।एष नः समयः सौम्य प्रविश त्वं स्वमालयम् ।अभिषिञ्चस्व राज्ये च सुहृदः संप्रहर्षय ॥ १५ ॥

Segmented

कार्त्तिके समनुप्राप्ते त्वम् रावण-वधे यत एष नः समयः सौम्य प्रविश त्वम् स्वम् आलयम् अभिषिञ्चस्व राज्ये च सुहृदः संप्रहर्षय

Analysis

Word Lemma Parse
कार्त्तिके कार्त्तिक pos=n,g=m,c=7,n=s
समनुप्राप्ते समनुप्राप् pos=va,g=m,c=7,n=s,f=part
त्वम् त्वद् pos=n,g=,c=1,n=s
रावण रावण pos=n,comp=y
वधे वध pos=n,g=m,c=7,n=s
यत यत् pos=v,p=2,n=s,l=lot
एष एतद् pos=n,g=m,c=1,n=s
नः मद् pos=n,g=,c=6,n=p
समयः समय pos=n,g=m,c=1,n=s
सौम्य सौम्य pos=a,g=m,c=8,n=s
प्रविश प्रविश् pos=v,p=2,n=s,l=lot
त्वम् त्वद् pos=n,g=,c=1,n=s
स्वम् स्व pos=a,g=m,c=2,n=s
आलयम् आलय pos=n,g=m,c=2,n=s
अभिषिञ्चस्व अभिषिच् pos=v,p=2,n=s,l=lot
राज्ये राज्य pos=n,g=n,c=7,n=s
pos=i
सुहृदः सुहृद् pos=n,g=m,c=2,n=p
संप्रहर्षय संप्रहर्षय् pos=v,p=2,n=s,l=lot