Original

नायमुद्योगसमयः प्रविश त्वं पुरीं शुभाम् ।अस्मिन्वत्स्याम्यहं सौम्य पर्वते सहलक्ष्मणः ॥ १३ ॥

Segmented

न अयम् उद्योग-समयः प्रविश त्वम् पुरीम् शुभाम् अस्मिन् वत्स्याम्य् अहम् सौम्य पर्वते सहलक्ष्मणः

Analysis

Word Lemma Parse
pos=i
अयम् इदम् pos=n,g=m,c=1,n=s
उद्योग उद्योग pos=n,comp=y
समयः समय pos=n,g=m,c=1,n=s
प्रविश प्रविश् pos=v,p=2,n=s,l=lot
त्वम् त्वद् pos=n,g=,c=1,n=s
पुरीम् पुरी pos=n,g=f,c=2,n=s
शुभाम् शुभ pos=a,g=f,c=2,n=s
अस्मिन् इदम् pos=n,g=m,c=7,n=s
वत्स्याम्य् वस् pos=v,p=1,n=s,l=lrt
अहम् मद् pos=n,g=,c=1,n=s
सौम्य सौम्य pos=a,g=m,c=8,n=s
पर्वते पर्वत pos=n,g=m,c=7,n=s
सहलक्ष्मणः सहलक्ष्मण pos=a,g=m,c=1,n=s