Original

एवमुक्त्वा हनूमन्तं रामः सुग्रीवमब्रवीत् ।इममप्यङ्गदं वीर यौवराज्येऽभिषेचय ॥ ११ ॥

Segmented

एवम् उक्त्वा हनूमन्तम् रामः सुग्रीवम् अब्रवीत् इमम् अप्य् अङ्गदम् वीर यौवराज्ये ऽभिषेचय

Analysis

Word Lemma Parse
एवम् एवम् pos=i
उक्त्वा वच् pos=vi
हनूमन्तम् हनुमन्त् pos=n,g=,c=2,n=s
रामः राम pos=n,g=m,c=1,n=s
सुग्रीवम् सुग्रीव pos=n,g=m,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
इमम् इदम् pos=n,g=m,c=2,n=s
अप्य् अपि pos=i
अङ्गदम् अङ्गद pos=n,g=m,c=2,n=s
वीर वीर pos=n,g=m,c=8,n=s
यौवराज्ये यौवराज्य pos=n,g=n,c=7,n=s
ऽभिषेचय अभिषेचय् pos=v,p=2,n=s,l=lot