Original

सुसमृद्धां गुहां दिव्यां सुग्रीवो वानरर्षभः ।प्रविष्टो विधिवद्वीरः क्षिप्रं राज्येऽभिषिच्यताम् ॥ १० ॥

Segmented

सु समृद्धाम् गुहाम् दिव्याम् सुग्रीवो वानर-ऋषभः प्रविष्टो विधिवद् वीरः क्षिप्रम् राज्ये ऽभिषिच्यताम्

Analysis

Word Lemma Parse
सु सु pos=i
समृद्धाम् समृध् pos=va,g=f,c=2,n=s,f=part
गुहाम् गुहा pos=n,g=f,c=2,n=s
दिव्याम् दिव्य pos=a,g=f,c=2,n=s
सुग्रीवो सुग्रीव pos=n,g=m,c=1,n=s
वानर वानर pos=n,comp=y
ऋषभः ऋषभ pos=n,g=m,c=1,n=s
प्रविष्टो प्रविश् pos=va,g=m,c=1,n=s,f=part
विधिवद् विधिवत् pos=i
वीरः वीर pos=n,g=m,c=1,n=s
क्षिप्रम् क्षिप्रम् pos=i
राज्ये राज्य pos=n,g=n,c=7,n=s
ऽभिषिच्यताम् अभिषिच् pos=v,p=3,n=s,l=lot