Original

पुलिने गिरिनद्यास्तु विविक्ते जलसंवृते ।चितां चक्रुः सुबहवो वानरा वनचारिणः ॥ ३० ॥

Segmented

पुलिने गिरि-नद्याः तु विविक्ते जल-संवृते चिताम् चक्रुः सु बहवः वानरा वन-चारिणः

Analysis

Word Lemma Parse
पुलिने पुलिन pos=n,g=n,c=7,n=s
गिरि गिरि pos=n,comp=y
नद्याः नदी pos=n,g=f,c=6,n=s
तु तु pos=i
विविक्ते विविच् pos=va,g=n,c=7,n=s,f=part
जल जल pos=n,comp=y
संवृते संवृ pos=va,g=n,c=7,n=s,f=part
चिताम् चिता pos=n,g=f,c=2,n=s
चक्रुः कृ pos=v,p=3,n=p,l=lit
सु सु pos=i
बहवः बहु pos=a,g=m,c=1,n=p
वानरा वानर pos=n,g=m,c=1,n=p
वन वन pos=n,comp=y
चारिणः चारिन् pos=a,g=m,c=1,n=p