Original

लोकवृत्तमनुष्ठेयं कृतं वो बाष्पमोक्षणम् ।न कालादुत्तरं किंचित्कर्म शक्यमुपासितुम् ॥ ३ ॥

Segmented

लोक-वृत्तम् अनुष्ठेयम् कृतम् वो बाष्प-मोक्षणम् न कालाद् उत्तरम् किंचित् कर्म शक्यम् उपासितुम्

Analysis

Word Lemma Parse
लोक लोक pos=n,comp=y
वृत्तम् वृत्त pos=n,g=n,c=1,n=s
अनुष्ठेयम् अनुष्ठा pos=va,g=n,c=1,n=s,f=krtya
कृतम् कृ pos=va,g=n,c=1,n=s,f=part
वो त्वद् pos=n,g=,c=6,n=p
बाष्प बाष्प pos=n,comp=y
मोक्षणम् मोक्षण pos=n,g=n,c=1,n=s
pos=i
कालाद् काल pos=n,g=m,c=5,n=s
उत्तरम् उत्तर pos=a,g=n,c=1,n=s
किंचित् कश्चित् pos=n,g=n,c=1,n=s
कर्म कर्मन् pos=n,g=n,c=1,n=s
शक्यम् शक्य pos=a,g=n,c=1,n=s
उपासितुम् उपास् pos=vi