Original

तासां रुदितशब्देन वानरीणां वनान्तरे ।वनानि गिरयः सर्वे विक्रोशन्तीव सर्वतः ॥ २९ ॥

Segmented

तासाम् रुद्-शब्देन वानरीणाम् वन-अन्तरे वनानि गिरयः सर्वे विक्रोशन्ति इव सर्वतः

Analysis

Word Lemma Parse
तासाम् तद् pos=n,g=f,c=6,n=p
रुद् रुद् pos=va,comp=y,f=part
शब्देन शब्द pos=n,g=m,c=3,n=s
वानरीणाम् वानरी pos=n,g=f,c=6,n=p
वन वन pos=n,comp=y
अन्तरे अन्तर pos=n,g=n,c=7,n=s
वनानि वन pos=n,g=n,c=1,n=p
गिरयः गिरि pos=n,g=m,c=1,n=p
सर्वे सर्व pos=n,g=m,c=1,n=p
विक्रोशन्ति विक्रुश् pos=v,p=3,n=p,l=lat
इव इव pos=i
सर्वतः सर्वतस् pos=i