Original

राज्ञामृद्धिविशेषा हि दृश्यन्ते भुवि यादृशाः ।तादृशं वालिनः क्षिप्रं प्राकुर्वन्नौर्ध्वदेहिकम् ॥ २६ ॥

Segmented

राज्ञाम् ऋद्धि-विशेषाः हि दृश्यन्ते भुवि यादृशाः तादृशम् वालिनः क्षिप्रम् प्राकुर्वन्न् और्ध्वदेहिकम्

Analysis

Word Lemma Parse
राज्ञाम् राजन् pos=n,g=m,c=6,n=p
ऋद्धि ऋद्धि pos=n,comp=y
विशेषाः विशेष pos=n,g=m,c=1,n=p
हि हि pos=i
दृश्यन्ते दृश् pos=v,p=3,n=p,l=lat
भुवि भू pos=n,g=f,c=7,n=s
यादृशाः यादृश pos=a,g=m,c=1,n=p
तादृशम् तादृश pos=a,g=n,c=2,n=s
वालिनः वालिन् pos=n,g=m,c=6,n=s
क्षिप्रम् क्षिप्र pos=a,g=m,c=2,n=s
प्राकुर्वन्न् प्रकृ pos=v,p=3,n=p,l=lan
और्ध्वदेहिकम् और्ध्वदेहिक pos=n,g=n,c=2,n=s