Original

एषा वै नियतिः श्रेष्ठा यां गतो हरियूथपः ।तदलं परितापेन प्राप्तकालमुपास्यताम् ॥ ११ ॥

Segmented

एषा वै नियतिः श्रेष्ठा याम् गतो हरि-यूथपः तद् अलम् परितापेन प्राप्त-कालम् उपास्यताम्

Analysis

Word Lemma Parse
एषा एतद् pos=n,g=f,c=1,n=s
वै वै pos=i
नियतिः नियति pos=n,g=f,c=1,n=s
श्रेष्ठा श्रेष्ठ pos=a,g=f,c=1,n=s
याम् यद् pos=n,g=f,c=2,n=s
गतो गम् pos=va,g=m,c=1,n=s,f=part
हरि हरि pos=n,comp=y
यूथपः यूथप pos=n,g=m,c=1,n=s
तद् तद् pos=n,g=n,c=1,n=s
अलम् अलम् pos=i
परितापेन परिताप pos=n,g=m,c=3,n=s
प्राप्त प्राप् pos=va,comp=y,f=part
कालम् काल pos=n,g=n,c=1,n=s
उपास्यताम् उपास् pos=v,p=3,n=s,l=lot