Original

अस्यां त्वहमवस्थायां वीर वक्ष्यामि यद्वचः ।यद्यप्यसुकरं राजन्कर्तुमेव तदर्हसि ॥ ७ ॥

Segmented

अस्याम् त्व् अहम् अवस्थायाम् वीर वक्ष्यामि यद् वचः यद्य् अप्य् असु-करम् राजन् कर्तुम् एव तद् अर्हसि

Analysis

Word Lemma Parse
अस्याम् इदम् pos=n,g=f,c=7,n=s
त्व् तु pos=i
अहम् मद् pos=n,g=,c=1,n=s
अवस्थायाम् अवस्था pos=n,g=f,c=7,n=s
वीर वीर pos=n,g=m,c=8,n=s
वक्ष्यामि वच् pos=v,p=1,n=s,l=lrt
यद् यद् pos=n,g=n,c=2,n=s
वचः वचस् pos=n,g=n,c=2,n=s
यद्य् यदि pos=i
अप्य् अपि pos=i
असु असु pos=n,comp=y
करम् कर pos=a,g=n,c=1,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
कर्तुम् कृ pos=vi
एव एव pos=i
तद् तद् pos=n,g=n,c=2,n=s
अर्हसि अर्ह् pos=v,p=2,n=s,l=lat