Original

जीवितं च हि राज्यं च श्रियं च विपुलामिमाम् ।प्रजहाम्येष वै तूर्णं महच्चागर्हितं यशः ॥ ६ ॥

Segmented

जीवितम् च हि राज्यम् च श्रियम् च विपुलाम् इमाम् प्रजहाम्य् एष वै तूर्णम् महच् च अगर्हितम् यशः

Analysis

Word Lemma Parse
जीवितम् जीवित pos=n,g=n,c=2,n=s
pos=i
हि हि pos=i
राज्यम् राज्य pos=n,g=n,c=2,n=s
pos=i
श्रियम् श्री pos=n,g=f,c=2,n=s
pos=i
विपुलाम् विपुल pos=a,g=f,c=2,n=s
इमाम् इदम् pos=n,g=f,c=2,n=s
प्रजहाम्य् प्रहा pos=v,p=1,n=s,l=lat
एष एतद् pos=n,g=m,c=1,n=s
वै वै pos=i
तूर्णम् तूर्णम् pos=i
महच् महत् pos=a,g=n,c=2,n=s
pos=i
अगर्हितम् अगर्हित pos=a,g=n,c=2,n=s
यशः यशस् pos=n,g=n,c=2,n=s