Original

प्रतिपद्य त्वमद्यैव राज्यमेषां वनौकसाम् ।मामप्यद्यैव गच्छन्तं विद्धि वैवस्वतक्षयम् ॥ ५ ॥

Segmented

प्रतिपद्य त्वम् अद्य एव राज्यम् एषाम् वनौकसाम् माम् अप्य् अद्य एव गच्छन्तम् विद्धि वैवस्वत-क्षयम्

Analysis

Word Lemma Parse
प्रतिपद्य प्रतिपद् pos=vi
त्वम् त्वद् pos=n,g=,c=1,n=s
अद्य अद्य pos=i
एव एव pos=i
राज्यम् राज्य pos=n,g=n,c=2,n=s
एषाम् इदम् pos=n,g=m,c=6,n=p
वनौकसाम् वनौकस् pos=n,g=m,c=6,n=p
माम् मद् pos=n,g=,c=2,n=s
अप्य् अपि pos=i
अद्य अद्य pos=i
एव एव pos=i
गच्छन्तम् गम् pos=va,g=m,c=2,n=s,f=part
विद्धि विद् pos=v,p=2,n=s,l=lot
वैवस्वत वैवस्वत pos=n,comp=y
क्षयम् क्षय pos=n,g=m,c=2,n=s