Original

युगपद्विहितं तात न मन्ये सुखमावयोः ।सौहार्दं भ्रातृयुक्तं हि तदिदं जातमन्यथा ॥ ४ ॥

Segmented

युगपद् विहितम् तात न मन्ये सुखम् आवयोः सौहार्दम् भ्रातृ-युक्तम् हि तद् इदम् जातम् अन्यथा

Analysis

Word Lemma Parse
युगपद् युगपद् pos=i
विहितम् विधा pos=va,g=n,c=2,n=s,f=part
तात तात pos=n,g=m,c=8,n=s
pos=i
मन्ये मन् pos=v,p=1,n=s,l=lat
सुखम् सुख pos=n,g=n,c=2,n=s
आवयोः मद् pos=n,g=,c=6,n=d
सौहार्दम् सौहार्द pos=n,g=n,c=1,n=s
भ्रातृ भ्रातृ pos=n,comp=y
युक्तम् युज् pos=va,g=n,c=1,n=s,f=part
हि हि pos=i
तद् तद् pos=n,g=n,c=1,n=s
इदम् इदम् pos=n,g=n,c=1,n=s
जातम् जन् pos=va,g=n,c=1,n=s,f=part
अन्यथा अन्यथा pos=i