Original

सुग्रीवदोषेण न मां गन्तुमर्हसि किल्बिषात् ।कृष्यमाणं भविष्येण बुद्धिमोहेन मां बलात् ॥ ३ ॥

Segmented

सुग्रीव दोषेण न माम् गन्तुम् अर्हसि किल्बिषात् कृष्यमाणम् भविष्येण बुद्धि-मोहेन माम् बलात्

Analysis

Word Lemma Parse
सुग्रीव सुग्रीव pos=n,g=m,c=8,n=s
दोषेण दोष pos=n,g=m,c=3,n=s
pos=i
माम् मद् pos=n,g=,c=2,n=s
गन्तुम् गम् pos=vi
अर्हसि अर्ह् pos=v,p=2,n=s,l=lat
किल्बिषात् किल्बिष pos=n,g=n,c=5,n=s
कृष्यमाणम् कृष् pos=va,g=m,c=2,n=s,f=part
भविष्येण भविष्य pos=a,g=m,c=3,n=s
बुद्धि बुद्धि pos=n,comp=y
मोहेन मोह pos=n,g=m,c=3,n=s
माम् मद् pos=n,g=,c=2,n=s
बलात् बल pos=n,g=n,c=5,n=s