Original

हते तु वीरे प्लवगाधिपे तदा प्लवंगमास्तत्र न शर्म लेभिरे ।वनेचराः सिंहयुते महावने यथा हि गावो निहते गवां पतौ ॥ २५ ॥

Segmented

हते तु वीरे प्लवग-अधिपे तदा प्लवंगमास् तत्र न शर्म लेभिरे वनेचराः सिंह-युते महा-वने यथा हि गावो निहते गवाम् पतौ

Analysis

Word Lemma Parse
हते हन् pos=va,g=m,c=7,n=s,f=part
तु तु pos=i
वीरे वीर pos=n,g=m,c=7,n=s
प्लवग प्लवग pos=n,comp=y
अधिपे अधिप pos=n,g=m,c=7,n=s
तदा तदा pos=i
प्लवंगमास् प्लवंगम pos=n,g=m,c=1,n=p
तत्र तत्र pos=i
pos=i
शर्म शर्मन् pos=n,g=n,c=2,n=s
लेभिरे लभ् pos=v,p=3,n=p,l=lit
वनेचराः वनेचर pos=a,g=m,c=1,n=p
सिंह सिंह pos=n,comp=y
युते युत pos=a,g=n,c=7,n=s
महा महत् pos=a,comp=y
वने वन pos=n,g=n,c=7,n=s
यथा यथा pos=i
हि हि pos=i
गावो गो pos=n,g=,c=1,n=p
निहते निहन् pos=va,g=m,c=7,n=s,f=part
गवाम् गो pos=n,g=,c=6,n=p
पतौ पति pos=n,g=m,c=7,n=s