Original

इत्युक्त्वाथ विवृत्ताक्षः शरसंपीडितो भृशम् ।विवृतैर्दशनैर्भीमैर्बभूवोत्क्रान्तजीवितः ॥ २४ ॥

Segmented

इत्य् उक्त्वा अथ विवृत्त-अक्षः शर-संपीडितः भृशम् विवृतैः दशनैः भीमैः बभूव उत्क्रान्त-जीवितः

Analysis

Word Lemma Parse
इत्य् इति pos=i
उक्त्वा वच् pos=vi
अथ अथ pos=i
विवृत्त विवृत् pos=va,comp=y,f=part
अक्षः अक्ष pos=n,g=m,c=1,n=s
शर शर pos=n,comp=y
संपीडितः सम्पीडय् pos=va,g=m,c=1,n=s,f=part
भृशम् भृशम् pos=i
विवृतैः विवृ pos=va,g=m,c=3,n=p,f=part
दशनैः दशन pos=n,g=m,c=3,n=p
भीमैः भीम pos=a,g=m,c=3,n=p
बभूव भू pos=v,p=3,n=s,l=lit
उत्क्रान्त उत्क्रम् pos=va,comp=y,f=part
जीवितः जीवित pos=n,g=m,c=1,n=s