Original

मास्यामित्रैर्गतं गच्छेर्मा शत्रुभिररिंदम ।भर्तुरर्थपरो दान्तः सुग्रीववशगो भव ॥ २२ ॥

Segmented

मा अस्य अमित्रैः गतम् गच्छेः मा शत्रुभिः अरिंदम भर्तुः अर्थ-परः दान्तः सुग्रीव-वश-गः भव

Analysis

Word Lemma Parse
मा मा pos=i
अस्य इदम् pos=n,g=m,c=6,n=s
अमित्रैः अमित्र pos=n,g=m,c=3,n=p
गतम् गम् pos=va,g=m,c=2,n=s,f=part
गच्छेः गम् pos=v,p=2,n=s,l=vidhilin
मा मद् pos=n,g=,c=2,n=s
शत्रुभिः शत्रु pos=n,g=m,c=3,n=p
अरिंदम अरिंदम pos=a,g=m,c=8,n=s
भर्तुः भर्तृ pos=n,g=m,c=6,n=s
अर्थ अर्थ pos=n,comp=y
परः पर pos=n,g=m,c=1,n=s
दान्तः दम् pos=va,g=m,c=1,n=s,f=part
सुग्रीव सुग्रीव pos=n,comp=y
वश वश pos=n,comp=y
गः pos=a,g=m,c=1,n=s
भव भू pos=v,p=2,n=s,l=lot