Original

तं प्राप्तविजयं वाली सुग्रीवं प्लवगेश्वरम् ।आभाष्य व्यक्तया वाचा सस्नेहमिदमब्रवीत् ॥ २ ॥

Segmented

तम् प्राप्त-विजयम् वाली सुग्रीवम् प्लवग-ईश्वरम् आभाष्य व्यक्तया वाचा स स्नेहम् इदम् अब्रवीत्

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
प्राप्त प्राप् pos=va,comp=y,f=part
विजयम् विजय pos=n,g=m,c=2,n=s
वाली वालिन् pos=n,g=m,c=1,n=s
सुग्रीवम् सुग्रीव pos=n,g=m,c=2,n=s
प्लवग प्लवग pos=n,comp=y
ईश्वरम् ईश्वर pos=n,g=m,c=2,n=s
आभाष्य आभाष् pos=vi
व्यक्तया व्यक्त pos=a,g=f,c=3,n=s
वाचा वाच् pos=n,g=f,c=3,n=s
pos=i
स्नेहम् स्नेह pos=n,g=n,c=2,n=s
इदम् इदम् pos=n,g=n,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan