Original

तां मालां काञ्चनीं दत्त्वा वाली दृष्ट्वात्मजं स्थितम् ।संसिद्धः प्रेत्य भावाय स्नेहादङ्गदमब्रवीत् ॥ १९ ॥

Segmented

ताम् मालाम् काञ्चनीम् दत्त्वा वाली दृष्ट्वा आत्मजम् स्थितम् संसिद्धः प्रेत्य भावाय स्नेहाद् अङ्गदम् अब्रवीत्

Analysis

Word Lemma Parse
ताम् तद् pos=n,g=f,c=2,n=s
मालाम् माला pos=n,g=f,c=2,n=s
काञ्चनीम् काञ्चन pos=a,g=f,c=2,n=s
दत्त्वा दा pos=vi
वाली वालिन् pos=n,g=m,c=1,n=s
दृष्ट्वा दृश् pos=vi
आत्मजम् आत्मज pos=n,g=m,c=2,n=s
स्थितम् स्था pos=va,g=m,c=2,n=s,f=part
संसिद्धः संसिध् pos=va,g=m,c=1,n=s,f=part
प्रेत्य प्रे pos=vi
भावाय भाव pos=n,g=m,c=4,n=s
स्नेहाद् स्नेह pos=n,g=m,c=5,n=s
अङ्गदम् अङ्गद pos=n,g=m,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan