Original

तद्वालिवचनाच्छान्तः कुर्वन्युक्तमतन्द्रितः ।जग्राह सोऽभ्यनुज्ञातो मालां तां चैव काञ्चनीम् ॥ १८ ॥

Segmented

तद् वालिन्-वचनात् छान्तः कुर्वन् युक्तम् अतन्द्रितः जग्राह सो ऽभ्यनुज्ञातो मालाम् ताम् च एव काञ्चनीम्

Analysis

Word Lemma Parse
तद् तद् pos=n,g=n,c=2,n=s
वालिन् वालिन् pos=n,comp=y
वचनात् वचन pos=n,g=n,c=5,n=s
छान्तः शम् pos=va,g=m,c=1,n=s,f=part
कुर्वन् कृ pos=va,g=m,c=1,n=s,f=part
युक्तम् युज् pos=va,g=n,c=2,n=s,f=part
अतन्द्रितः अतन्द्रित pos=a,g=m,c=1,n=s
जग्राह ग्रह् pos=v,p=3,n=s,l=lit
सो तद् pos=n,g=m,c=1,n=s
ऽभ्यनुज्ञातो अभ्यनुज्ञा pos=va,g=m,c=1,n=s,f=part
मालाम् माला pos=n,g=f,c=2,n=s
ताम् तद् pos=n,g=f,c=2,n=s
pos=i
एव एव pos=i
काञ्चनीम् काञ्चन pos=a,g=f,c=2,n=s