Original

इमां च मालामाधत्स्व दिव्यां सुग्रीवकाञ्चनीम् ।उदारा श्रीः स्थिता ह्यस्यां संप्रजह्यान्मृते मयि ॥ १६ ॥

Segmented

इमाम् च मालाम् आधत्स्व दिव्याम् सुग्रीव काञ्चनीम् उदारा श्रीः स्थिता ह्य् अस्याम् सम्प्रजह्यान् मृते मयि

Analysis

Word Lemma Parse
इमाम् इदम् pos=n,g=f,c=2,n=s
pos=i
मालाम् माला pos=n,g=f,c=2,n=s
आधत्स्व आधा pos=v,p=2,n=s,l=lot
दिव्याम् दिव्य pos=a,g=f,c=2,n=s
सुग्रीव सुग्रीव pos=n,g=m,c=8,n=s
काञ्चनीम् काञ्चन pos=a,g=f,c=2,n=s
उदारा उदार pos=a,g=f,c=1,n=s
श्रीः श्री pos=n,g=f,c=1,n=s
स्थिता स्था pos=va,g=f,c=1,n=s,f=part
ह्य् हि pos=i
अस्याम् इदम् pos=n,g=f,c=7,n=s
सम्प्रजह्यान् सम्प्रहा pos=v,p=3,n=s,l=vidhilin
मृते मृ pos=va,g=m,c=7,n=s,f=part
मयि मद् pos=n,g=,c=7,n=s