Original

राघवस्य च ते कार्यं कर्तव्यमविशङ्कया ।स्यादधर्मो ह्यकरणे त्वां च हिंस्याद्विमानितः ॥ १५ ॥

Segmented

राघवस्य च ते कार्यम् कर्तव्यम् अविशङ्कया स्याद् अधर्मो ह्य् अकरणे त्वाम् च हिंस्याद् विमानितः

Analysis

Word Lemma Parse
राघवस्य राघव pos=n,g=m,c=6,n=s
pos=i
ते त्वद् pos=n,g=,c=6,n=s
कार्यम् कार्य pos=n,g=n,c=1,n=s
कर्तव्यम् कृ pos=va,g=n,c=1,n=s,f=krtya
अविशङ्कया अविशङ्का pos=n,g=f,c=3,n=s
स्याद् अस् pos=v,p=3,n=s,l=vidhilin
अधर्मो अधर्म pos=n,g=m,c=1,n=s
ह्य् हि pos=i
अकरणे अकरण pos=n,g=n,c=7,n=s
त्वाम् त्वद् pos=n,g=,c=2,n=s
pos=i
हिंस्याद् हिंस् pos=v,p=3,n=s,l=vidhilin
विमानितः विमानय् pos=va,g=m,c=1,n=s,f=part