Original

यदेषा साध्विति ब्रूयात्कार्यं तन्मुक्तसंशयम् ।न हि तारामतं किंचिदन्यथा परिवर्तते ॥ १४ ॥

Segmented

यद् एषा साध्व् इति ब्रूयात् कार्यम् तन् मुक्त-संशयम् न हि तारा-मतम् किंचिद् अन्यथा परिवर्तते

Analysis

Word Lemma Parse
यद् यत् pos=i
एषा एतद् pos=n,g=f,c=1,n=s
साध्व् साधु pos=a,g=n,c=1,n=s
इति इति pos=i
ब्रूयात् ब्रू pos=v,p=3,n=s,l=vidhilin
कार्यम् कार्य pos=n,g=n,c=1,n=s
तन् तद् pos=n,g=n,c=1,n=s
मुक्त मुच् pos=va,comp=y,f=part
संशयम् संशय pos=n,g=n,c=1,n=s
pos=i
हि हि pos=i
तारा तारा pos=n,comp=y
मतम् मत pos=n,g=n,c=1,n=s
किंचिद् कश्चित् pos=n,g=n,c=1,n=s
अन्यथा अन्यथा pos=i
परिवर्तते परिवृत् pos=v,p=3,n=s,l=lat