Original

सुषेणदुहिता चेयमर्थसूक्ष्मविनिश्चये ।औत्पातिके च विविधे सर्वतः परिनिष्ठिता ॥ १३ ॥

Segmented

सुषेण-दुहिता च इयम् अर्थ-सूक्ष्म-विनिश्चये औत्पातिके च विविधे सर्वतः परिनिष्ठिता

Analysis

Word Lemma Parse
सुषेण सुषेण pos=n,comp=y
दुहिता दुहितृ pos=n,g=f,c=1,n=s
pos=i
इयम् इदम् pos=n,g=f,c=1,n=s
अर्थ अर्थ pos=n,comp=y
सूक्ष्म सूक्ष्म pos=a,comp=y
विनिश्चये विनिश्चय pos=n,g=m,c=7,n=s
औत्पातिके औत्पातिक pos=a,g=n,c=7,n=s
pos=i
विविधे विविध pos=a,g=n,c=7,n=s
सर्वतः सर्वतस् pos=i
परिनिष्ठिता परिनिष्ठा pos=va,g=f,c=1,n=s,f=part