Original

अनुरूपाणि कर्माणि विक्रम्य बलवान्रणे ।करिष्यत्येष तारेयस्तरस्वी तरुणोऽङ्गदः ॥ १२ ॥

Segmented

अनुरूपाणि कर्माणि विक्रम्य बलवान् रणे करिष्यत्य् एष तारेयस् तरस्वी तरुणो ऽङ्गदः

Analysis

Word Lemma Parse
अनुरूपाणि अनुरूप pos=a,g=n,c=2,n=p
कर्माणि कर्मन् pos=n,g=n,c=2,n=p
विक्रम्य विक्रम् pos=vi
बलवान् बलवत् pos=a,g=m,c=1,n=s
रणे रण pos=n,g=m,c=7,n=s
करिष्यत्य् कृ pos=v,p=3,n=s,l=lrt
एष एतद् pos=n,g=m,c=1,n=s
तारेयस् तारेय pos=n,g=m,c=1,n=s
तरस्वी तरस्विन् pos=a,g=m,c=1,n=s
तरुणो तरुण pos=a,g=m,c=1,n=s
ऽङ्गदः अङ्गद pos=n,g=m,c=1,n=s