Original

एष तारात्मजः श्रीमांस्त्वया तुल्यपराक्रमः ।रक्षसां तु वधे तेषामग्रतस्ते भविष्यति ॥ ११ ॥

Segmented

एष तारा-आत्मजः श्रीमांस् त्वया तुल्य-पराक्रमः रक्षसाम् तु वधे तेषाम् अग्रतस् ते भविष्यति

Analysis

Word Lemma Parse
एष एतद् pos=n,g=m,c=1,n=s
तारा तारा pos=n,comp=y
आत्मजः आत्मज pos=n,g=m,c=1,n=s
श्रीमांस् श्रीमत् pos=a,g=m,c=1,n=s
त्वया त्वद् pos=n,g=,c=3,n=s
तुल्य तुल्य pos=a,comp=y
पराक्रमः पराक्रम pos=n,g=m,c=1,n=s
रक्षसाम् रक्षस् pos=n,g=n,c=6,n=p
तु तु pos=i
वधे वध pos=n,g=m,c=7,n=s
तेषाम् तद् pos=n,g=n,c=6,n=p
अग्रतस् अग्रतस् pos=i
ते त्वद् pos=n,g=,c=6,n=s
भविष्यति भू pos=v,p=3,n=s,l=lrt